श्री गुरो पाहिमां परम दयाळो पाहिमां
शृंगॊरि जगद्गुरो पाहिमां भारति तीर्था पाहिमां

गुरु वंदनं

Mobirise Website Builder

ॐ ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम्।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥

AI Website Generator